唯真理得勝

出自维基百科,自由个百科全书
印度个國徽上头有“唯真理得勝”个天城體梵語

"唯真理得勝" (梵語: सत्यमेव जयते satyam-eva jayate) 是由印度政府在1950年1月26號印度獨立好以後,畀採用成為印度國家格言亇。本身是禿頂奧義書(मुण्डक-उपनिषद् Muṇḍaka Upaniṣad)3.1.6亇偈頌。

原文[编辑]

禿頂奧義書3.1.6亇原文是:

天城體書寫形式

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥

拉丁文轉寫

satyameva jayate nānṛtaṃ
satyena panthā vitato devayānaḥ
yenākramantyṛṣayo hyāptakāmā
yatra tat satyasya paramaṃ nidhānam[1]

翻譯

唯真理得勝,而非邪見;
實踐真理,正欲之聖者,
聖靈充滿,達究竟之圓滿。
[2]

  1. The Mundaka Upanishad with Shankara’s Commentary. Wisdom Library.
  2. Swami Krishnananda. The Mundaka Upanishad:Third Mundaka, First Khanda.